दङ्घ् धातुरूपाणि - दघिँ पालने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दङ्घ्यात् / दङ्घ्याद्
दङ्घ्यास्ताम्
दङ्घ्यासुः
मध्यम
दङ्घ्याः
दङ्घ्यास्तम्
दङ्घ्यास्त
उत्तम
दङ्घ्यासम्
दङ्घ्यास्व
दङ्घ्यास्म