दङ्घ् + सन् + णिच् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदिदङ्घिषयिष्यत् / अदिदङ्घिषयिष्यद्
अदिदङ्घिषयिष्यताम्
अदिदङ्घिषयिष्यन्
मध्यम
अदिदङ्घिषयिष्यः
अदिदङ्घिषयिष्यतम्
अदिदङ्घिषयिष्यत
उत्तम
अदिदङ्घिषयिष्यम्
अदिदङ्घिषयिष्याव
अदिदङ्घिषयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिदङ्घिषयिष्यत
अदिदङ्घिषयिष्येताम्
अदिदङ्घिषयिष्यन्त
मध्यम
अदिदङ्घिषयिष्यथाः
अदिदङ्घिषयिष्येथाम्
अदिदङ्घिषयिष्यध्वम्
उत्तम
अदिदङ्घिषयिष्ये
अदिदङ्घिषयिष्यावहि
अदिदङ्घिषयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदिदङ्घिषिष्यत / अदिदङ्घिषयिष्यत
अदिदङ्घिषिष्येताम् / अदिदङ्घिषयिष्येताम्
अदिदङ्घिषिष्यन्त / अदिदङ्घिषयिष्यन्त
मध्यम
अदिदङ्घिषिष्यथाः / अदिदङ्घिषयिष्यथाः
अदिदङ्घिषिष्येथाम् / अदिदङ्घिषयिष्येथाम्
अदिदङ्घिषिष्यध्वम् / अदिदङ्घिषयिष्यध्वम्
उत्तम
अदिदङ्घिषिष्ये / अदिदङ्घिषयिष्ये
अदिदङ्घिषिष्यावहि / अदिदङ्घिषयिष्यावहि
अदिदङ्घिषिष्यामहि / अदिदङ्घिषयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः