दङ्घ् + यङ् + णिच् + सन् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अदादङ्घ्ययिषिष्यत् / अदादङ्घ्ययिषिष्यद्
अदादङ्घ्ययिषिष्यताम्
अदादङ्घ्ययिषिष्यन्
मध्यम
अदादङ्घ्ययिषिष्यः
अदादङ्घ्ययिषिष्यतम्
अदादङ्घ्ययिषिष्यत
उत्तम
अदादङ्घ्ययिषिष्यम्
अदादङ्घ्ययिषिष्याव
अदादङ्घ्ययिषिष्याम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अदादङ्घ्ययिषिष्यत
अदादङ्घ्ययिषिष्येताम्
अदादङ्घ्ययिषिष्यन्त
मध्यम
अदादङ्घ्ययिषिष्यथाः
अदादङ्घ्ययिषिष्येथाम्
अदादङ्घ्ययिषिष्यध्वम्
उत्तम
अदादङ्घ्ययिषिष्ये
अदादङ्घ्ययिषिष्यावहि
अदादङ्घ्ययिषिष्यामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अदादङ्घ्ययिषिष्यत
अदादङ्घ्ययिषिष्येताम्
अदादङ्घ्ययिषिष्यन्त
मध्यम
अदादङ्घ्ययिषिष्यथाः
अदादङ्घ्ययिषिष्येथाम्
अदादङ्घ्ययिषिष्यध्वम्
उत्तम
अदादङ्घ्ययिषिष्ये
अदादङ्घ्ययिषिष्यावहि
अदादङ्घ्ययिषिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः