दङ्घ् + यङ्लुक् + सन् + णिच् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अदादङ्घिषयिष्यत् / अदादङ्घिषयिष्यद्
अदादङ्घिषयिष्यताम्
अदादङ्घिषयिष्यन्
मध्यम
अदादङ्घिषयिष्यः
अदादङ्घिषयिष्यतम्
अदादङ्घिषयिष्यत
उत्तम
अदादङ्घिषयिष्यम्
अदादङ्घिषयिष्याव
अदादङ्घिषयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदादङ्घिषयिष्यत
अदादङ्घिषयिष्येताम्
अदादङ्घिषयिष्यन्त
मध्यम
अदादङ्घिषयिष्यथाः
अदादङ्घिषयिष्येथाम्
अदादङ्घिषयिष्यध्वम्
उत्तम
अदादङ्घिषयिष्ये
अदादङ्घिषयिष्यावहि
अदादङ्घिषयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अदादङ्घिषिष्यत / अदादङ्घिषयिष्यत
अदादङ्घिषिष्येताम् / अदादङ्घिषयिष्येताम्
अदादङ्घिषिष्यन्त / अदादङ्घिषयिष्यन्त
मध्यम
अदादङ्घिषिष्यथाः / अदादङ्घिषयिष्यथाः
अदादङ्घिषिष्येथाम् / अदादङ्घिषयिष्येथाम्
अदादङ्घिषिष्यध्वम् / अदादङ्घिषयिष्यध्वम्
उत्तम
अदादङ्घिषिष्ये / अदादङ्घिषयिष्ये
अदादङ्घिषिष्यावहि / अदादङ्घिषयिष्यावहि
अदादङ्घिषिष्यामहि / अदादङ्घिषयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः