दङ्घ् + यङ्लुक् + णिच् धातुरूपाणि - दघिँ पालने - भ्वादिः - लृङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अदादङ्घयिष्यत् / अदादङ्घयिष्यद्
अदादङ्घयिष्यताम्
अदादङ्घयिष्यन्
मध्यम
अदादङ्घयिष्यः
अदादङ्घयिष्यतम्
अदादङ्घयिष्यत
उत्तम
अदादङ्घयिष्यम्
अदादङ्घयिष्याव
अदादङ्घयिष्याम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अदादङ्घयिष्यत
अदादङ्घयिष्येताम्
अदादङ्घयिष्यन्त
मध्यम
अदादङ्घयिष्यथाः
अदादङ्घयिष्येथाम्
अदादङ्घयिष्यध्वम्
उत्तम
अदादङ्घयिष्ये
अदादङ्घयिष्यावहि
अदादङ्घयिष्यामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अदादङ्घिष्यत / अदादङ्घयिष्यत
अदादङ्घिष्येताम् / अदादङ्घयिष्येताम्
अदादङ्घिष्यन्त / अदादङ्घयिष्यन्त
मध्यम
अदादङ्घिष्यथाः / अदादङ्घयिष्यथाः
अदादङ्घिष्येथाम् / अदादङ्घयिष्येथाम्
अदादङ्घिष्यध्वम् / अदादङ्घयिष्यध्वम्
उत्तम
अदादङ्घिष्ये / अदादङ्घयिष्ये
अदादङ्घिष्यावहि / अदादङ्घयिष्यावहि
अदादङ्घिष्यामहि / अदादङ्घयिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः