थङ्क् धातुरूपाणि - थकिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तथङ्क
तथङ्कतुः
तथङ्कुः
मध्यम
तथङ्किथ
तथङ्कथुः
तथङ्क
उत्तम
तथङ्क
तथङ्किव
तथङ्किम