त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्वङ्गिषीष्ट
त्वङ्गिषीयास्ताम्
त्वङ्गिषीरन्
मध्यम
त्वङ्गिषीष्ठाः
त्वङ्गिषीयास्थाम्
त्वङ्गिषीध्वम्
उत्तम
त्वङ्गिषीय
त्वङ्गिषीवहि
त्वङ्गिषीमहि