त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्वङ्गिष्यति
त्वङ्गिष्यतः
त्वङ्गिष्यन्ति
मध्यम
त्वङ्गिष्यसि
त्वङ्गिष्यथः
त्वङ्गिष्यथ
उत्तम
त्वङ्गिष्यामि
त्वङ्गिष्यावः
त्वङ्गिष्यामः