त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्वङ्गत् / अत्वङ्गद्
अत्वङ्गताम्
अत्वङ्गन्
मध्यम
अत्वङ्गः
अत्वङ्गतम्
अत्वङ्गत
उत्तम
अत्वङ्गम्
अत्वङ्गाव
अत्वङ्गाम