त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रौक्येत
त्रौक्येयाताम्
त्रौक्येरन्
मध्यम
त्रौक्येथाः
त्रौक्येयाथाम्
त्रौक्येध्वम्
उत्तम
त्रौक्येय
त्रौक्येवहि
त्रौक्येमहि