त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रौकिता
त्रौकितारौ
त्रौकितारः
मध्यम
त्रौकितासे
त्रौकितासाथे
त्रौकिताध्वे
उत्तम
त्रौकिताहे
त्रौकितास्वहे
त्रौकितास्महे