त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रौकिष्यत
अत्रौकिष्येताम्
अत्रौकिष्यन्त
मध्यम
अत्रौकिष्यथाः
अत्रौकिष्येथाम्
अत्रौकिष्यध्वम्
उत्तम
अत्रौकिष्ये
अत्रौकिष्यावहि
अत्रौकिष्यामहि