त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रन्दिष्यत् / अत्रन्दिष्यद्
अत्रन्दिष्यताम्
अत्रन्दिष्यन्
मध्यम
अत्रन्दिष्यः
अत्रन्दिष्यतम्
अत्रन्दिष्यत
उत्तम
अत्रन्दिष्यम्
अत्रन्दिष्याव
अत्रन्दिष्याम