त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रन्द्यात् / त्रन्द्याद्
त्रन्द्यास्ताम्
त्रन्द्यासुः
मध्यम
त्रन्द्याः
त्रन्द्यास्तम्
त्रन्द्यास्त
उत्तम
त्रन्द्यासम्
त्रन्द्यास्व
त्रन्द्यास्म