त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्ग्यताम्
त्रङ्ग्येताम्
त्रङ्ग्यन्ताम्
मध्यम
त्रङ्ग्यस्व
त्रङ्ग्येथाम्
त्रङ्ग्यध्वम्
उत्तम
त्रङ्ग्यै
त्रङ्ग्यावहै
त्रङ्ग्यामहै