त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गिता
त्रङ्गितारौ
त्रङ्गितारः
मध्यम
त्रङ्गितासे
त्रङ्गितासाथे
त्रङ्गिताध्वे
उत्तम
त्रङ्गिताहे
त्रङ्गितास्वहे
त्रङ्गितास्महे