त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रङ्ग्यत
अत्रङ्ग्येताम्
अत्रङ्ग्यन्त
मध्यम
अत्रङ्ग्यथाः
अत्रङ्ग्येथाम्
अत्रङ्ग्यध्वम्
उत्तम
अत्रङ्ग्ये
अत्रङ्ग्यावहि
अत्रङ्ग्यामहि