त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तत्रङ्ग
तत्रङ्गतुः
तत्रङ्गुः
मध्यम
तत्रङ्गिथ
तत्रङ्गथुः
तत्रङ्ग
उत्तम
तत्रङ्ग
तत्रङ्गिव
तत्रङ्गिम