त्रङ्ग् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रङ्गत् / अत्रङ्गद्
अत्रङ्गताम्
अत्रङ्गन्
मध्यम
अत्रङ्गः
अत्रङ्गतम्
अत्रङ्गत
उत्तम
अत्रङ्गम्
अत्रङ्गाव
अत्रङ्गाम