त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्किष्यते
त्रङ्किष्येते
त्रङ्किष्यन्ते
मध्यम
त्रङ्किष्यसे
त्रङ्किष्येथे
त्रङ्किष्यध्वे
उत्तम
त्रङ्किष्ये
त्रङ्किष्यावहे
त्रङ्किष्यामहे