त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्किता
त्रङ्कितारौ
त्रङ्कितारः
मध्यम
त्रङ्कितासे
त्रङ्कितासाथे
त्रङ्किताध्वे
उत्तम
त्रङ्किताहे
त्रङ्कितास्वहे
त्रङ्कितास्महे