त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्रखतात् / त्रखताद् / त्रखतु
त्रखताम्
त्रखन्तु
मध्यम
त्रखतात् / त्रखताद् / त्रख
त्रखतम्
त्रखत
उत्तम
त्रखाणि
त्रखाव
त्रखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्रख्यताम्
त्रख्येताम्
त्रख्यन्ताम्
मध्यम
त्रख्यस्व
त्रख्येथाम्
त्रख्यध्वम्
उत्तम
त्रख्यै
त्रख्यावहै
त्रख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः