त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रखिष्यत
अत्रखिष्येताम्
अत्रखिष्यन्त
मध्यम
अत्रखिष्यथाः
अत्रखिष्येथाम्
अत्रखिष्यध्वम्
उत्तम
अत्रखिष्ये
अत्रखिष्यावहि
अत्रखिष्यामहि