त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रखेत् / त्रखेद्
त्रखेताम्
त्रखेयुः
मध्यम
त्रखेः
त्रखेतम्
त्रखेत
उत्तम
त्रखेयम्
त्रखेव
त्रखेम