तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तीकिष्यते
तीकिष्येते
तीकिष्यन्ते
मध्यम
तीकिष्यसे
तीकिष्येथे
तीकिष्यध्वे
उत्तम
तीकिष्ये
तीकिष्यावहे
तीकिष्यामहे