तङ्ग् धातुरूपाणि - तगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तङ्गिता
तङ्गितारौ
तङ्गितारः
मध्यम
तङ्गितासि
तङ्गितास्थः
तङ्गितास्थ
उत्तम
तङ्गितास्मि
तङ्गितास्वः
तङ्गितास्मः