तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तकतात् / तकताद् / तकतु
तकताम्
तकन्तु
मध्यम
तकतात् / तकताद् / तक
तकतम्
तकत
उत्तम
तकानि
तकाव
तकाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तक्यताम्
तक्येताम्
तक्यन्ताम्
मध्यम
तक्यस्व
तक्येथाम्
तक्यध्वम्
उत्तम
तक्यै
तक्यावहै
तक्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः