तक् धातुरूपाणि - तकँ हसने - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तकति
तकतः
तकन्ति
मध्यम
तकसि
तकथः
तकथ
उत्तम
तकामि
तकावः
तकामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तक्यते
तक्येते
तक्यन्ते
मध्यम
तक्यसे
तक्येथे
तक्यध्वे
उत्तम
तक्ये
तक्यावहे
तक्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः