टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
टेकिषीष्ट
टेकिषीयास्ताम्
टेकिषीरन्
मध्यम
टेकिषीष्ठाः
टेकिषीयास्थाम्
टेकिषीध्वम्
उत्तम
टेकिषीय
टेकिषीवहि
टेकिषीमहि