च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चुच्योत
चुच्युततुः
चुच्युतुः
मध्यम
चुच्योतिथ
चुच्युतथुः
चुच्युत
उत्तम
चुच्योत
चुच्युतिव
चुच्युतिम