चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चित्यताम्
चित्येताम्
चित्यन्ताम्
मध्यम
चित्यस्व
चित्येथाम्
चित्यध्वम्
उत्तम
चित्यै
चित्यावहै
चित्यामहै