चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचन्दिष्यत् / अचन्दिष्यद्
अचन्दिष्यताम्
अचन्दिष्यन्
मध्यम
अचन्दिष्यः
अचन्दिष्यतम्
अचन्दिष्यत
उत्तम
अचन्दिष्यम्
अचन्दिष्याव
अचन्दिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचन्दिष्यत
अचन्दिष्येताम्
अचन्दिष्यन्त
मध्यम
अचन्दिष्यथाः
अचन्दिष्येथाम्
अचन्दिष्यध्वम्
उत्तम
अचन्दिष्ये
अचन्दिष्यावहि
अचन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः