चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकिष्यते
चकिष्येते
चकिष्यन्ते
मध्यम
चकिष्यसे
चकिष्येथे
चकिष्यध्वे
उत्तम
चकिष्ये
चकिष्यावहे
चकिष्यामहे