चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकिता
चकितारौ
चकितारः
मध्यम
चकितासे
चकितासाथे
चकिताध्वे
उत्तम
चकिताहे
चकितास्वहे
चकितास्महे