चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकिषीष्ट
चकिषीयास्ताम्
चकिषीरन्
मध्यम
चकिषीष्ठाः
चकिषीयास्थाम्
चकिषीध्वम्
उत्तम
चकिषीय
चकिषीवहि
चकिषीमहि