चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
चकेत
चकेयाताम्
चकेरन्
मध्यम
चकेथाः
चकेयाथाम्
चकेध्वम्
उत्तम
चकेय
चकेवहि
चकेमहि