घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जघग्घ
जघग्घतुः
जघग्घुः
मध्यम
जघग्घिथ
जघग्घथुः
जघग्घ
उत्तम
जघग्घ
जघग्घिव
जघग्घिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जघग्घे
जघग्घाते
जघग्घिरे
मध्यम
जघग्घिषे
जघग्घाथे
जघग्घिध्वे
उत्तम
जघग्घे
जघग्घिवहे
जघग्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः