घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घिषीष्ट
घग्घिषीयास्ताम्
घग्घिषीरन्
मध्यम
घग्घिषीष्ठाः
घग्घिषीयास्थाम्
घग्घिषीध्वम्
उत्तम
घग्घिषीय
घग्घिषीवहि
घग्घिषीमहि