घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
घग्घिष्यति
घग्घिष्यतः
घग्घिष्यन्ति
मध्यम
घग्घिष्यसि
घग्घिष्यथः
घग्घिष्यथ
उत्तम
घग्घिष्यामि
घग्घिष्यावः
घग्घिष्यामः