गर्द् धातुरूपाणि - गर्दँ शब्दे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगर्दत् / अगर्दद्
अगर्दताम्
अगर्दन्
मध्यम
अगर्दः
अगर्दतम्
अगर्दत
उत्तम
अगर्दम्
अगर्दाव
अगर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगर्द्यत
अगर्द्येताम्
अगर्द्यन्त
मध्यम
अगर्द्यथाः
अगर्द्येथाम्
अगर्द्यध्वम्
उत्तम
अगर्द्ये
अगर्द्यावहि
अगर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः