खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चखर्द
चखर्दतुः
चखर्दुः
मध्यम
चखर्दिथ
चखर्दथुः
चखर्द
उत्तम
चखर्द
चखर्दिव
चखर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चखर्दे
चखर्दाते
चखर्दिरे
मध्यम
चखर्दिषे
चखर्दाथे
चखर्दिध्वे
उत्तम
चखर्दे
चखर्दिवहे
चखर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः