खद् धातुरूपाणि - खदँ स्थैर्ये हिंसायां च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखादीत् / अखादीद् / अखदीत् / अखदीद्
अखादिष्टाम् / अखदिष्टाम्
अखादिषुः / अखदिषुः
मध्यम
अखादीः / अखदीः
अखादिष्टम् / अखदिष्टम्
अखादिष्ट / अखदिष्ट
उत्तम
अखादिषम् / अखदिषम्
अखादिष्व / अखदिष्व
अखादिष्म / अखदिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखादि
अखदिषाताम्
अखदिषत
मध्यम
अखदिष्ठाः
अखदिषाथाम्
अखदिढ्वम्
उत्तम
अखदिषि
अखदिष्वहि
अखदिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः