क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्लन्द्यात् / क्लन्द्याद्
क्लन्द्यास्ताम्
क्लन्द्यासुः
मध्यम
क्लन्द्याः
क्लन्द्यास्तम्
क्लन्द्यास्त
उत्तम
क्लन्द्यासम्
क्लन्द्यास्व
क्लन्द्यास्म