कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अक्राक्षीत् / अक्राक्षीद् / अकार्क्षीत् / अकार्क्षीद् / अकृक्षत् / अकृक्षद्
अक्राष्टाम् / अकार्ष्टाम् / अकृक्षताम्
अक्राक्षुः / अकार्क्षुः / अकृक्षन्
मध्यम
अक्राक्षीः / अकार्क्षीः / अकृक्षः
अक्राष्टम् / अकार्ष्टम् / अकृक्षतम्
अक्राष्ट / अकार्ष्ट / अकृक्षत
उत्तम
अक्राक्षम् / अकार्क्षम् / अकृक्षम्
अक्राक्ष्व / अकार्क्ष्व / अकृक्षाव
अक्राक्ष्म / अकार्क्ष्म / अकृक्षाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकृष्ट / अकृक्षत
अकृक्षाताम्
अकृक्षत / अकृक्षन्त
मध्यम
अकृष्ठाः / अकृक्षथाः
अकृक्षाथाम्
अकृड्ढ्वम् / अकृक्षध्वम्
उत्तम
अकृक्षि
अकृक्ष्वहि / अकृक्षावहि
अकृक्ष्महि / अकृक्षामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकर्षि
अकृक्षाताम्
अकृक्षत / अकृक्षन्त
मध्यम
अकृष्ठाः / अकृक्षथाः
अकृक्षाथाम्
अकृड्ढ्वम् / अकृक्षध्वम्
उत्तम
अकृक्षि
अकृक्ष्वहि / अकृक्षावहि
अकृक्ष्महि / अकृक्षामहि
 


सनादि प्रत्ययाः

उपसर्गाः