कृष् धातुरूपाणि - कृषँ विलेखने - तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
क्रक्ष्यति / कर्क्ष्यति
क्रक्ष्यतः / कर्क्ष्यतः
क्रक्ष्यन्ति / कर्क्ष्यन्ति
मध्यम
क्रक्ष्यसि / कर्क्ष्यसि
क्रक्ष्यथः / कर्क्ष्यथः
क्रक्ष्यथ / कर्क्ष्यथ
उत्तम
क्रक्ष्यामि / कर्क्ष्यामि
क्रक्ष्यावः / कर्क्ष्यावः
क्रक्ष्यामः / कर्क्ष्यामः