कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुन्थ्येत
कुन्थ्येयाताम्
कुन्थ्येरन्
मध्यम
कुन्थ्येथाः
कुन्थ्येयाथाम्
कुन्थ्येध्वम्
उत्तम
कुन्थ्येय
कुन्थ्येवहि
कुन्थ्येमहि