कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अकुन्थ्यत
अकुन्थ्येताम्
अकुन्थ्यन्त
मध्यम
अकुन्थ्यथाः
अकुन्थ्येथाम्
अकुन्थ्यध्वम्
उत्तम
अकुन्थ्ये
अकुन्थ्यावहि
अकुन्थ्यामहि