कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
कुन्थतात् / कुन्थताद् / कुन्थतु
कुन्थताम्
कुन्थन्तु
मध्यम
कुन्थतात् / कुन्थताद् / कुन्थ
कुन्थतम्
कुन्थत
उत्तम
कुन्थानि
कुन्थाव
कुन्थाम