कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लोट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
कन्दतात् / कन्दताद् / कन्दतु
कन्दताम्
कन्दन्तु
मध्यम
कन्दतात् / कन्दताद् / कन्द
कन्दतम्
कन्दत
उत्तम
कन्दानि
कन्दाव
कन्दाम
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
कन्द्यताम्
कन्द्येताम्
कन्द्यन्ताम्
मध्यम
कन्द्यस्व
कन्द्येथाम्
कन्द्यध्वम्
उत्तम
कन्द्यै
कन्द्यावहै
कन्द्यामहै
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः