कन्द् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अकन्दत् / अकन्दद्
अकन्दताम्
अकन्दन्
मध्यम
अकन्दः
अकन्दतम्
अकन्दत
उत्तम
अकन्दम्
अकन्दाव
अकन्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकन्द्यत
अकन्द्येताम्
अकन्द्यन्त
मध्यम
अकन्द्यथाः
अकन्द्येथाम्
अकन्द्यध्वम्
उत्तम
अकन्द्ये
अकन्द्यावहि
अकन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः